Declension table of ?sukṛtāvāsa

Deva

NeuterSingularDualPlural
Nominativesukṛtāvāsam sukṛtāvāse sukṛtāvāsāni
Vocativesukṛtāvāsa sukṛtāvāse sukṛtāvāsāni
Accusativesukṛtāvāsam sukṛtāvāse sukṛtāvāsāni
Instrumentalsukṛtāvāsena sukṛtāvāsābhyām sukṛtāvāsaiḥ
Dativesukṛtāvāsāya sukṛtāvāsābhyām sukṛtāvāsebhyaḥ
Ablativesukṛtāvāsāt sukṛtāvāsābhyām sukṛtāvāsebhyaḥ
Genitivesukṛtāvāsasya sukṛtāvāsayoḥ sukṛtāvāsānām
Locativesukṛtāvāse sukṛtāvāsayoḥ sukṛtāvāseṣu

Compound sukṛtāvāsa -

Adverb -sukṛtāvāsam -sukṛtāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria