Declension table of ?sukṛtātman

Deva

MasculineSingularDualPlural
Nominativesukṛtātmā sukṛtātmānau sukṛtātmānaḥ
Vocativesukṛtātman sukṛtātmānau sukṛtātmānaḥ
Accusativesukṛtātmānam sukṛtātmānau sukṛtātmanaḥ
Instrumentalsukṛtātmanā sukṛtātmabhyām sukṛtātmabhiḥ
Dativesukṛtātmane sukṛtātmabhyām sukṛtātmabhyaḥ
Ablativesukṛtātmanaḥ sukṛtātmabhyām sukṛtātmabhyaḥ
Genitivesukṛtātmanaḥ sukṛtātmanoḥ sukṛtātmanām
Locativesukṛtātmani sukṛtātmanoḥ sukṛtātmasu

Compound sukṛtātma -

Adverb -sukṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria