Declension table of ?sukṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesukṛṣṭā sukṛṣṭe sukṛṣṭāḥ
Vocativesukṛṣṭe sukṛṣṭe sukṛṣṭāḥ
Accusativesukṛṣṭām sukṛṣṭe sukṛṣṭāḥ
Instrumentalsukṛṣṭayā sukṛṣṭābhyām sukṛṣṭābhiḥ
Dativesukṛṣṭāyai sukṛṣṭābhyām sukṛṣṭābhyaḥ
Ablativesukṛṣṭāyāḥ sukṛṣṭābhyām sukṛṣṭābhyaḥ
Genitivesukṛṣṭāyāḥ sukṛṣṭayoḥ sukṛṣṭānām
Locativesukṛṣṭāyām sukṛṣṭayoḥ sukṛṣṭāsu

Adverb -sukṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria