Declension table of ?sukṛṣṇa

Deva

NeuterSingularDualPlural
Nominativesukṛṣṇam sukṛṣṇe sukṛṣṇāni
Vocativesukṛṣṇa sukṛṣṇe sukṛṣṇāni
Accusativesukṛṣṇam sukṛṣṇe sukṛṣṇāni
Instrumentalsukṛṣṇena sukṛṣṇābhyām sukṛṣṇaiḥ
Dativesukṛṣṇāya sukṛṣṇābhyām sukṛṣṇebhyaḥ
Ablativesukṛṣṇāt sukṛṣṇābhyām sukṛṣṇebhyaḥ
Genitivesukṛṣṇasya sukṛṣṇayoḥ sukṛṣṇānām
Locativesukṛṣṇe sukṛṣṇayoḥ sukṛṣṇeṣu

Compound sukṛṣṇa -

Adverb -sukṛṣṇam -sukṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria