Declension table of ?sukṛṣṇa

Deva

MasculineSingularDualPlural
Nominativesukṛṣṇaḥ sukṛṣṇau sukṛṣṇāḥ
Vocativesukṛṣṇa sukṛṣṇau sukṛṣṇāḥ
Accusativesukṛṣṇam sukṛṣṇau sukṛṣṇān
Instrumentalsukṛṣṇena sukṛṣṇābhyām sukṛṣṇaiḥ sukṛṣṇebhiḥ
Dativesukṛṣṇāya sukṛṣṇābhyām sukṛṣṇebhyaḥ
Ablativesukṛṣṇāt sukṛṣṇābhyām sukṛṣṇebhyaḥ
Genitivesukṛṣṇasya sukṛṣṇayoḥ sukṛṣṇānām
Locativesukṛṣṇe sukṛṣṇayoḥ sukṛṣṇeṣu

Compound sukṛṣṇa -

Adverb -sukṛṣṇam -sukṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria