Declension table of ?sujñānaviṃśati

Deva

FeminineSingularDualPlural
Nominativesujñānaviṃśatiḥ sujñānaviṃśatī sujñānaviṃśatayaḥ
Vocativesujñānaviṃśate sujñānaviṃśatī sujñānaviṃśatayaḥ
Accusativesujñānaviṃśatim sujñānaviṃśatī sujñānaviṃśatīḥ
Instrumentalsujñānaviṃśatyā sujñānaviṃśatibhyām sujñānaviṃśatibhiḥ
Dativesujñānaviṃśatyai sujñānaviṃśataye sujñānaviṃśatibhyām sujñānaviṃśatibhyaḥ
Ablativesujñānaviṃśatyāḥ sujñānaviṃśateḥ sujñānaviṃśatibhyām sujñānaviṃśatibhyaḥ
Genitivesujñānaviṃśatyāḥ sujñānaviṃśateḥ sujñānaviṃśatyoḥ sujñānaviṃśatīnām
Locativesujñānaviṃśatyām sujñānaviṃśatau sujñānaviṃśatyoḥ sujñānaviṃśatiṣu

Compound sujñānaviṃśati -

Adverb -sujñānaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria