Declension table of ?sujñānadurgodaya

Deva

MasculineSingularDualPlural
Nominativesujñānadurgodayaḥ sujñānadurgodayau sujñānadurgodayāḥ
Vocativesujñānadurgodaya sujñānadurgodayau sujñānadurgodayāḥ
Accusativesujñānadurgodayam sujñānadurgodayau sujñānadurgodayān
Instrumentalsujñānadurgodayena sujñānadurgodayābhyām sujñānadurgodayaiḥ sujñānadurgodayebhiḥ
Dativesujñānadurgodayāya sujñānadurgodayābhyām sujñānadurgodayebhyaḥ
Ablativesujñānadurgodayāt sujñānadurgodayābhyām sujñānadurgodayebhyaḥ
Genitivesujñānadurgodayasya sujñānadurgodayayoḥ sujñānadurgodayānām
Locativesujñānadurgodaye sujñānadurgodayayoḥ sujñānadurgodayeṣu

Compound sujñānadurgodaya -

Adverb -sujñānadurgodayam -sujñānadurgodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria