Declension table of ?sujyaiṣṭhyā

Deva

FeminineSingularDualPlural
Nominativesujyaiṣṭhyā sujyaiṣṭhye sujyaiṣṭhyāḥ
Vocativesujyaiṣṭhye sujyaiṣṭhye sujyaiṣṭhyāḥ
Accusativesujyaiṣṭhyām sujyaiṣṭhye sujyaiṣṭhyāḥ
Instrumentalsujyaiṣṭhyayā sujyaiṣṭhyābhyām sujyaiṣṭhyābhiḥ
Dativesujyaiṣṭhyāyai sujyaiṣṭhyābhyām sujyaiṣṭhyābhyaḥ
Ablativesujyaiṣṭhyāyāḥ sujyaiṣṭhyābhyām sujyaiṣṭhyābhyaḥ
Genitivesujyaiṣṭhyāyāḥ sujyaiṣṭhyayoḥ sujyaiṣṭhyānām
Locativesujyaiṣṭhyāyām sujyaiṣṭhyayoḥ sujyaiṣṭhyāsu

Adverb -sujyaiṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria