Declension table of ?sujyaiṣṭhya

Deva

NeuterSingularDualPlural
Nominativesujyaiṣṭhyam sujyaiṣṭhye sujyaiṣṭhyāni
Vocativesujyaiṣṭhya sujyaiṣṭhye sujyaiṣṭhyāni
Accusativesujyaiṣṭhyam sujyaiṣṭhye sujyaiṣṭhyāni
Instrumentalsujyaiṣṭhyena sujyaiṣṭhyābhyām sujyaiṣṭhyaiḥ
Dativesujyaiṣṭhyāya sujyaiṣṭhyābhyām sujyaiṣṭhyebhyaḥ
Ablativesujyaiṣṭhyāt sujyaiṣṭhyābhyām sujyaiṣṭhyebhyaḥ
Genitivesujyaiṣṭhyasya sujyaiṣṭhyayoḥ sujyaiṣṭhyānām
Locativesujyaiṣṭhye sujyaiṣṭhyayoḥ sujyaiṣṭhyeṣu

Compound sujyaiṣṭhya -

Adverb -sujyaiṣṭhyam -sujyaiṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria