Declension table of ?sujyaiṣṭhya

Deva

MasculineSingularDualPlural
Nominativesujyaiṣṭhyaḥ sujyaiṣṭhyau sujyaiṣṭhyāḥ
Vocativesujyaiṣṭhya sujyaiṣṭhyau sujyaiṣṭhyāḥ
Accusativesujyaiṣṭhyam sujyaiṣṭhyau sujyaiṣṭhyān
Instrumentalsujyaiṣṭhyena sujyaiṣṭhyābhyām sujyaiṣṭhyaiḥ sujyaiṣṭhyebhiḥ
Dativesujyaiṣṭhyāya sujyaiṣṭhyābhyām sujyaiṣṭhyebhyaḥ
Ablativesujyaiṣṭhyāt sujyaiṣṭhyābhyām sujyaiṣṭhyebhyaḥ
Genitivesujyaiṣṭhyasya sujyaiṣṭhyayoḥ sujyaiṣṭhyānām
Locativesujyaiṣṭhye sujyaiṣṭhyayoḥ sujyaiṣṭhyeṣu

Compound sujyaiṣṭhya -

Adverb -sujyaiṣṭhyam -sujyaiṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria