Declension table of ?sujuṣṭa

Deva

NeuterSingularDualPlural
Nominativesujuṣṭam sujuṣṭe sujuṣṭāni
Vocativesujuṣṭa sujuṣṭe sujuṣṭāni
Accusativesujuṣṭam sujuṣṭe sujuṣṭāni
Instrumentalsujuṣṭena sujuṣṭābhyām sujuṣṭaiḥ
Dativesujuṣṭāya sujuṣṭābhyām sujuṣṭebhyaḥ
Ablativesujuṣṭāt sujuṣṭābhyām sujuṣṭebhyaḥ
Genitivesujuṣṭasya sujuṣṭayoḥ sujuṣṭānām
Locativesujuṣṭe sujuṣṭayoḥ sujuṣṭeṣu

Compound sujuṣṭa -

Adverb -sujuṣṭam -sujuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria