Declension table of ?sujji

Deva

MasculineSingularDualPlural
Nominativesujjiḥ sujjī sujjayaḥ
Vocativesujje sujjī sujjayaḥ
Accusativesujjim sujjī sujjīn
Instrumentalsujjinā sujjibhyām sujjibhiḥ
Dativesujjaye sujjibhyām sujjibhyaḥ
Ablativesujjeḥ sujjibhyām sujjibhyaḥ
Genitivesujjeḥ sujjyoḥ sujjīnām
Locativesujjau sujjyoḥ sujjiṣu

Compound sujji -

Adverb -sujji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria