Declension table of ?sujitaśramā

Deva

FeminineSingularDualPlural
Nominativesujitaśramā sujitaśrame sujitaśramāḥ
Vocativesujitaśrame sujitaśrame sujitaśramāḥ
Accusativesujitaśramām sujitaśrame sujitaśramāḥ
Instrumentalsujitaśramayā sujitaśramābhyām sujitaśramābhiḥ
Dativesujitaśramāyai sujitaśramābhyām sujitaśramābhyaḥ
Ablativesujitaśramāyāḥ sujitaśramābhyām sujitaśramābhyaḥ
Genitivesujitaśramāyāḥ sujitaśramayoḥ sujitaśramāṇām
Locativesujitaśramāyām sujitaśramayoḥ sujitaśramāsu

Adverb -sujitaśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria