Declension table of ?sujīvita

Deva

NeuterSingularDualPlural
Nominativesujīvitam sujīvite sujīvitāni
Vocativesujīvita sujīvite sujīvitāni
Accusativesujīvitam sujīvite sujīvitāni
Instrumentalsujīvitena sujīvitābhyām sujīvitaiḥ
Dativesujīvitāya sujīvitābhyām sujīvitebhyaḥ
Ablativesujīvitāt sujīvitābhyām sujīvitebhyaḥ
Genitivesujīvitasya sujīvitayoḥ sujīvitānām
Locativesujīvite sujīvitayoḥ sujīviteṣu

Compound sujīvita -

Adverb -sujīvitam -sujīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria