Declension table of ?sujīvantī

Deva

FeminineSingularDualPlural
Nominativesujīvantī sujīvantyau sujīvantyaḥ
Vocativesujīvanti sujīvantyau sujīvantyaḥ
Accusativesujīvantīm sujīvantyau sujīvantīḥ
Instrumentalsujīvantyā sujīvantībhyām sujīvantībhiḥ
Dativesujīvantyai sujīvantībhyām sujīvantībhyaḥ
Ablativesujīvantyāḥ sujīvantībhyām sujīvantībhyaḥ
Genitivesujīvantyāḥ sujīvantyoḥ sujīvantīnām
Locativesujīvantyām sujīvantyoḥ sujīvantīṣu

Compound sujīvanti - sujīvantī -

Adverb -sujīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria