Declension table of ?sujīva

Deva

NeuterSingularDualPlural
Nominativesujīvam sujīve sujīvāni
Vocativesujīva sujīve sujīvāni
Accusativesujīvam sujīve sujīvāni
Instrumentalsujīvena sujīvābhyām sujīvaiḥ
Dativesujīvāya sujīvābhyām sujīvebhyaḥ
Ablativesujīvāt sujīvābhyām sujīvebhyaḥ
Genitivesujīvasya sujīvayoḥ sujīvānām
Locativesujīve sujīvayoḥ sujīveṣu

Compound sujīva -

Adverb -sujīvam -sujīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria