Declension table of ?sujīrṇa

Deva

MasculineSingularDualPlural
Nominativesujīrṇaḥ sujīrṇau sujīrṇāḥ
Vocativesujīrṇa sujīrṇau sujīrṇāḥ
Accusativesujīrṇam sujīrṇau sujīrṇān
Instrumentalsujīrṇena sujīrṇābhyām sujīrṇaiḥ sujīrṇebhiḥ
Dativesujīrṇāya sujīrṇābhyām sujīrṇebhyaḥ
Ablativesujīrṇāt sujīrṇābhyām sujīrṇebhyaḥ
Genitivesujīrṇasya sujīrṇayoḥ sujīrṇānām
Locativesujīrṇe sujīrṇayoḥ sujīrṇeṣu

Compound sujīrṇa -

Adverb -sujīrṇam -sujīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria