Declension table of ?sujanman

Deva

NeuterSingularDualPlural
Nominativesujanma sujanmanī sujanmāni
Vocativesujanman sujanma sujanmanī sujanmāni
Accusativesujanma sujanmanī sujanmāni
Instrumentalsujanmanā sujanmabhyām sujanmabhiḥ
Dativesujanmane sujanmabhyām sujanmabhyaḥ
Ablativesujanmanaḥ sujanmabhyām sujanmabhyaḥ
Genitivesujanmanaḥ sujanmanoḥ sujanmanām
Locativesujanmani sujanmanoḥ sujanmasu

Compound sujanma -

Adverb -sujanma -sujanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria