Declension table of sujanatva

Deva

NeuterSingularDualPlural
Nominativesujanatvam sujanatve sujanatvāni
Vocativesujanatva sujanatve sujanatvāni
Accusativesujanatvam sujanatve sujanatvāni
Instrumentalsujanatvena sujanatvābhyām sujanatvaiḥ
Dativesujanatvāya sujanatvābhyām sujanatvebhyaḥ
Ablativesujanatvāt sujanatvābhyām sujanatvebhyaḥ
Genitivesujanatvasya sujanatvayoḥ sujanatvānām
Locativesujanatve sujanatvayoḥ sujanatveṣu

Compound sujanatva -

Adverb -sujanatvam -sujanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria