Declension table of ?sujanaparisevitā

Deva

FeminineSingularDualPlural
Nominativesujanaparisevitā sujanaparisevite sujanaparisevitāḥ
Vocativesujanaparisevite sujanaparisevite sujanaparisevitāḥ
Accusativesujanaparisevitām sujanaparisevite sujanaparisevitāḥ
Instrumentalsujanaparisevitayā sujanaparisevitābhyām sujanaparisevitābhiḥ
Dativesujanaparisevitāyai sujanaparisevitābhyām sujanaparisevitābhyaḥ
Ablativesujanaparisevitāyāḥ sujanaparisevitābhyām sujanaparisevitābhyaḥ
Genitivesujanaparisevitāyāḥ sujanaparisevitayoḥ sujanaparisevitānām
Locativesujanaparisevitāyām sujanaparisevitayoḥ sujanaparisevitāsu

Adverb -sujanaparisevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria