Declension table of ?sujanākara

Deva

MasculineSingularDualPlural
Nominativesujanākaraḥ sujanākarau sujanākarāḥ
Vocativesujanākara sujanākarau sujanākarāḥ
Accusativesujanākaram sujanākarau sujanākarān
Instrumentalsujanākareṇa sujanākarābhyām sujanākaraiḥ sujanākarebhiḥ
Dativesujanākarāya sujanākarābhyām sujanākarebhyaḥ
Ablativesujanākarāt sujanākarābhyām sujanākarebhyaḥ
Genitivesujanākarasya sujanākarayoḥ sujanākarāṇām
Locativesujanākare sujanākarayoḥ sujanākareṣu

Compound sujanākara -

Adverb -sujanākaram -sujanākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria