Declension table of ?sujaghana

Deva

MasculineSingularDualPlural
Nominativesujaghanaḥ sujaghanau sujaghanāḥ
Vocativesujaghana sujaghanau sujaghanāḥ
Accusativesujaghanam sujaghanau sujaghanān
Instrumentalsujaghanena sujaghanābhyām sujaghanaiḥ sujaghanebhiḥ
Dativesujaghanāya sujaghanābhyām sujaghanebhyaḥ
Ablativesujaghanāt sujaghanābhyām sujaghanebhyaḥ
Genitivesujaghanasya sujaghanayoḥ sujaghanānām
Locativesujaghane sujaghanayoḥ sujaghaneṣu

Compound sujaghana -

Adverb -sujaghanam -sujaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria