Declension table of ?sujaṅgha

Deva

NeuterSingularDualPlural
Nominativesujaṅgham sujaṅghe sujaṅghāni
Vocativesujaṅgha sujaṅghe sujaṅghāni
Accusativesujaṅgham sujaṅghe sujaṅghāni
Instrumentalsujaṅghena sujaṅghābhyām sujaṅghaiḥ
Dativesujaṅghāya sujaṅghābhyām sujaṅghebhyaḥ
Ablativesujaṅghāt sujaṅghābhyām sujaṅghebhyaḥ
Genitivesujaṅghasya sujaṅghayoḥ sujaṅghānām
Locativesujaṅghe sujaṅghayoḥ sujaṅgheṣu

Compound sujaṅgha -

Adverb -sujaṅgham -sujaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria