Declension table of ?sujaṅgha

Deva

MasculineSingularDualPlural
Nominativesujaṅghaḥ sujaṅghau sujaṅghāḥ
Vocativesujaṅgha sujaṅghau sujaṅghāḥ
Accusativesujaṅgham sujaṅghau sujaṅghān
Instrumentalsujaṅghena sujaṅghābhyām sujaṅghaiḥ sujaṅghebhiḥ
Dativesujaṅghāya sujaṅghābhyām sujaṅghebhyaḥ
Ablativesujaṅghāt sujaṅghābhyām sujaṅghebhyaḥ
Genitivesujaṅghasya sujaṅghayoḥ sujaṅghānām
Locativesujaṅghe sujaṅghayoḥ sujaṅgheṣu

Compound sujaṅgha -

Adverb -sujaṅgham -sujaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria