Declension table of ?sujātīya

Deva

NeuterSingularDualPlural
Nominativesujātīyam sujātīye sujātīyāni
Vocativesujātīya sujātīye sujātīyāni
Accusativesujātīyam sujātīye sujātīyāni
Instrumentalsujātīyena sujātīyābhyām sujātīyaiḥ
Dativesujātīyāya sujātīyābhyām sujātīyebhyaḥ
Ablativesujātīyāt sujātīyābhyām sujātīyebhyaḥ
Genitivesujātīyasya sujātīyayoḥ sujātīyānām
Locativesujātīye sujātīyayoḥ sujātīyeṣu

Compound sujātīya -

Adverb -sujātīyam -sujātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria