Declension table of ?sujātavaktra

Deva

MasculineSingularDualPlural
Nominativesujātavaktraḥ sujātavaktrau sujātavaktrāḥ
Vocativesujātavaktra sujātavaktrau sujātavaktrāḥ
Accusativesujātavaktram sujātavaktrau sujātavaktrān
Instrumentalsujātavaktreṇa sujātavaktrābhyām sujātavaktraiḥ sujātavaktrebhiḥ
Dativesujātavaktrāya sujātavaktrābhyām sujātavaktrebhyaḥ
Ablativesujātavaktrāt sujātavaktrābhyām sujātavaktrebhyaḥ
Genitivesujātavaktrasya sujātavaktrayoḥ sujātavaktrāṇām
Locativesujātavaktre sujātavaktrayoḥ sujātavaktreṣu

Compound sujātavaktra -

Adverb -sujātavaktram -sujātavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria