Declension table of ?sujātatā

Deva

FeminineSingularDualPlural
Nominativesujātatā sujātate sujātatāḥ
Vocativesujātate sujātate sujātatāḥ
Accusativesujātatām sujātate sujātatāḥ
Instrumentalsujātatayā sujātatābhyām sujātatābhiḥ
Dativesujātatāyai sujātatābhyām sujātatābhyaḥ
Ablativesujātatāyāḥ sujātatābhyām sujātatābhyaḥ
Genitivesujātatāyāḥ sujātatayoḥ sujātatānām
Locativesujātatāyām sujātatayoḥ sujātatāsu

Adverb -sujātatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria