Declension table of ?sujātāṅgī

Deva

FeminineSingularDualPlural
Nominativesujātāṅgī sujātāṅgyau sujātāṅgyaḥ
Vocativesujātāṅgi sujātāṅgyau sujātāṅgyaḥ
Accusativesujātāṅgīm sujātāṅgyau sujātāṅgīḥ
Instrumentalsujātāṅgyā sujātāṅgībhyām sujātāṅgībhiḥ
Dativesujātāṅgyai sujātāṅgībhyām sujātāṅgībhyaḥ
Ablativesujātāṅgyāḥ sujātāṅgībhyām sujātāṅgībhyaḥ
Genitivesujātāṅgyāḥ sujātāṅgyoḥ sujātāṅgīnām
Locativesujātāṅgyām sujātāṅgyoḥ sujātāṅgīṣu

Compound sujātāṅgi - sujātāṅgī -

Adverb -sujātāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria