Declension table of ?sujātāṅga

Deva

NeuterSingularDualPlural
Nominativesujātāṅgam sujātāṅge sujātāṅgāni
Vocativesujātāṅga sujātāṅge sujātāṅgāni
Accusativesujātāṅgam sujātāṅge sujātāṅgāni
Instrumentalsujātāṅgena sujātāṅgābhyām sujātāṅgaiḥ
Dativesujātāṅgāya sujātāṅgābhyām sujātāṅgebhyaḥ
Ablativesujātāṅgāt sujātāṅgābhyām sujātāṅgebhyaḥ
Genitivesujātāṅgasya sujātāṅgayoḥ sujātāṅgānām
Locativesujātāṅge sujātāṅgayoḥ sujātāṅgeṣu

Compound sujātāṅga -

Adverb -sujātāṅgam -sujātāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria