Declension table of ?sujātāṅga

Deva

MasculineSingularDualPlural
Nominativesujātāṅgaḥ sujātāṅgau sujātāṅgāḥ
Vocativesujātāṅga sujātāṅgau sujātāṅgāḥ
Accusativesujātāṅgam sujātāṅgau sujātāṅgān
Instrumentalsujātāṅgena sujātāṅgābhyām sujātāṅgaiḥ sujātāṅgebhiḥ
Dativesujātāṅgāya sujātāṅgābhyām sujātāṅgebhyaḥ
Ablativesujātāṅgāt sujātāṅgābhyām sujātāṅgebhyaḥ
Genitivesujātāṅgasya sujātāṅgayoḥ sujātāṅgānām
Locativesujātāṅge sujātāṅgayoḥ sujātāṅgeṣu

Compound sujātāṅga -

Adverb -sujātāṅgam -sujātāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria