Declension table of sujātā

Deva

FeminineSingularDualPlural
Nominativesujātā sujāte sujātāḥ
Vocativesujāte sujāte sujātāḥ
Accusativesujātām sujāte sujātāḥ
Instrumentalsujātayā sujātābhyām sujātābhiḥ
Dativesujātāyai sujātābhyām sujātābhyaḥ
Ablativesujātāyāḥ sujātābhyām sujātābhyaḥ
Genitivesujātāyāḥ sujātayoḥ sujātānām
Locativesujātāyām sujātayoḥ sujātāsu

Adverb -sujātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria