Declension table of ?suhutahutā

Deva

FeminineSingularDualPlural
Nominativesuhutahutā suhutahute suhutahutāḥ
Vocativesuhutahute suhutahute suhutahutāḥ
Accusativesuhutahutām suhutahute suhutahutāḥ
Instrumentalsuhutahutayā suhutahutābhyām suhutahutābhiḥ
Dativesuhutahutāyai suhutahutābhyām suhutahutābhyaḥ
Ablativesuhutahutāyāḥ suhutahutābhyām suhutahutābhyaḥ
Genitivesuhutahutāyāḥ suhutahutayoḥ suhutahutānām
Locativesuhutahutāyām suhutahutayoḥ suhutahutāsu

Adverb -suhutahutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria