Declension table of ?suhuta

Deva

NeuterSingularDualPlural
Nominativesuhutam suhute suhutāni
Vocativesuhuta suhute suhutāni
Accusativesuhutam suhute suhutāni
Instrumentalsuhutena suhutābhyām suhutaiḥ
Dativesuhutāya suhutābhyām suhutebhyaḥ
Ablativesuhutāt suhutābhyām suhutebhyaḥ
Genitivesuhutasya suhutayoḥ suhutānām
Locativesuhute suhutayoḥ suhuteṣu

Compound suhuta -

Adverb -suhutam -suhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria