Declension table of ?suhuta

Deva

MasculineSingularDualPlural
Nominativesuhutaḥ suhutau suhutāḥ
Vocativesuhuta suhutau suhutāḥ
Accusativesuhutam suhutau suhutān
Instrumentalsuhutena suhutābhyām suhutaiḥ suhutebhiḥ
Dativesuhutāya suhutābhyām suhutebhyaḥ
Ablativesuhutāt suhutābhyām suhutebhyaḥ
Genitivesuhutasya suhutayoḥ suhutānām
Locativesuhute suhutayoḥ suhuteṣu

Compound suhuta -

Adverb -suhutam -suhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria