Declension table of ?suhmanagara

Deva

NeuterSingularDualPlural
Nominativesuhmanagaram suhmanagare suhmanagarāṇi
Vocativesuhmanagara suhmanagare suhmanagarāṇi
Accusativesuhmanagaram suhmanagare suhmanagarāṇi
Instrumentalsuhmanagareṇa suhmanagarābhyām suhmanagaraiḥ
Dativesuhmanagarāya suhmanagarābhyām suhmanagarebhyaḥ
Ablativesuhmanagarāt suhmanagarābhyām suhmanagarebhyaḥ
Genitivesuhmanagarasya suhmanagarayoḥ suhmanagarāṇām
Locativesuhmanagare suhmanagarayoḥ suhmanagareṣu

Compound suhmanagara -

Adverb -suhmanagaram -suhmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria