Declension table of ?suhiraṇyavat

Deva

NeuterSingularDualPlural
Nominativesuhiraṇyavat suhiraṇyavantī suhiraṇyavatī suhiraṇyavanti
Vocativesuhiraṇyavat suhiraṇyavantī suhiraṇyavatī suhiraṇyavanti
Accusativesuhiraṇyavat suhiraṇyavantī suhiraṇyavatī suhiraṇyavanti
Instrumentalsuhiraṇyavatā suhiraṇyavadbhyām suhiraṇyavadbhiḥ
Dativesuhiraṇyavate suhiraṇyavadbhyām suhiraṇyavadbhyaḥ
Ablativesuhiraṇyavataḥ suhiraṇyavadbhyām suhiraṇyavadbhyaḥ
Genitivesuhiraṇyavataḥ suhiraṇyavatoḥ suhiraṇyavatām
Locativesuhiraṇyavati suhiraṇyavatoḥ suhiraṇyavatsu

Adverb -suhiraṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria