Declension table of ?suhiraṇyavat

Deva

MasculineSingularDualPlural
Nominativesuhiraṇyavān suhiraṇyavantau suhiraṇyavantaḥ
Vocativesuhiraṇyavan suhiraṇyavantau suhiraṇyavantaḥ
Accusativesuhiraṇyavantam suhiraṇyavantau suhiraṇyavataḥ
Instrumentalsuhiraṇyavatā suhiraṇyavadbhyām suhiraṇyavadbhiḥ
Dativesuhiraṇyavate suhiraṇyavadbhyām suhiraṇyavadbhyaḥ
Ablativesuhiraṇyavataḥ suhiraṇyavadbhyām suhiraṇyavadbhyaḥ
Genitivesuhiraṇyavataḥ suhiraṇyavatoḥ suhiraṇyavatām
Locativesuhiraṇyavati suhiraṇyavatoḥ suhiraṇyavatsu

Compound suhiraṇyavat -

Adverb -suhiraṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria