Declension table of ?suhiraṇya

Deva

MasculineSingularDualPlural
Nominativesuhiraṇyaḥ suhiraṇyau suhiraṇyāḥ
Vocativesuhiraṇya suhiraṇyau suhiraṇyāḥ
Accusativesuhiraṇyam suhiraṇyau suhiraṇyān
Instrumentalsuhiraṇyena suhiraṇyābhyām suhiraṇyaiḥ suhiraṇyebhiḥ
Dativesuhiraṇyāya suhiraṇyābhyām suhiraṇyebhyaḥ
Ablativesuhiraṇyāt suhiraṇyābhyām suhiraṇyebhyaḥ
Genitivesuhiraṇyasya suhiraṇyayoḥ suhiraṇyānām
Locativesuhiraṇye suhiraṇyayoḥ suhiraṇyeṣu

Compound suhiraṇya -

Adverb -suhiraṇyam -suhiraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria