Declension table of ?suhiṃsā

Deva

FeminineSingularDualPlural
Nominativesuhiṃsā suhiṃse suhiṃsāḥ
Vocativesuhiṃse suhiṃse suhiṃsāḥ
Accusativesuhiṃsām suhiṃse suhiṃsāḥ
Instrumentalsuhiṃsayā suhiṃsābhyām suhiṃsābhiḥ
Dativesuhiṃsāyai suhiṃsābhyām suhiṃsābhyaḥ
Ablativesuhiṃsāyāḥ suhiṃsābhyām suhiṃsābhyaḥ
Genitivesuhiṃsāyāḥ suhiṃsayoḥ suhiṃsānām
Locativesuhiṃsāyām suhiṃsayoḥ suhiṃsāsu

Adverb -suhiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria