Declension table of ?suhiṃs

Deva

NeuterSingularDualPlural
Nominativesuhiṃḥ suhiṃsī suhiṃṃsi
Vocativesuhiṃḥ suhiṃsī suhiṃṃsi
Accusativesuhiṃḥ suhiṃsī suhiṃṃsi
Instrumentalsuhiṃsā suhiṃṣbhyām suhiṃṣbhiḥ
Dativesuhiṃse suhiṃṣbhyām suhiṃṣbhyaḥ
Ablativesuhiṃsaḥ suhiṃṣbhyām suhiṃṣbhyaḥ
Genitivesuhiṃsaḥ suhiṃsoḥ suhiṃsām
Locativesuhiṃsi suhiṃsoḥ suhiṃḥṣu

Compound suhiṃs -

Adverb -suhiṃs

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria