Declension table of ?suhemanta

Deva

NeuterSingularDualPlural
Nominativesuhemantam suhemante suhemantāni
Vocativesuhemanta suhemante suhemantāni
Accusativesuhemantam suhemante suhemantāni
Instrumentalsuhemantena suhemantābhyām suhemantaiḥ
Dativesuhemantāya suhemantābhyām suhemantebhyaḥ
Ablativesuhemantāt suhemantābhyām suhemantebhyaḥ
Genitivesuhemantasya suhemantayoḥ suhemantānām
Locativesuhemante suhemantayoḥ suhemanteṣu

Compound suhemanta -

Adverb -suhemantam -suhemantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria