Declension table of ?suhata

Deva

NeuterSingularDualPlural
Nominativesuhatam suhate suhatāni
Vocativesuhata suhate suhatāni
Accusativesuhatam suhate suhatāni
Instrumentalsuhatena suhatābhyām suhataiḥ
Dativesuhatāya suhatābhyām suhatebhyaḥ
Ablativesuhatāt suhatābhyām suhatebhyaḥ
Genitivesuhatasya suhatayoḥ suhatānām
Locativesuhate suhatayoḥ suhateṣu

Compound suhata -

Adverb -suhatam -suhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria