Declension table of ?suhata

Deva

MasculineSingularDualPlural
Nominativesuhataḥ suhatau suhatāḥ
Vocativesuhata suhatau suhatāḥ
Accusativesuhatam suhatau suhatān
Instrumentalsuhatena suhatābhyām suhataiḥ suhatebhiḥ
Dativesuhatāya suhatābhyām suhatebhyaḥ
Ablativesuhatāt suhatābhyām suhatebhyaḥ
Genitivesuhatasya suhatayoḥ suhatānām
Locativesuhate suhatayoḥ suhateṣu

Compound suhata -

Adverb -suhatam -suhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria