Declension table of ?suhastya

Deva

NeuterSingularDualPlural
Nominativesuhastyam suhastye suhastyāni
Vocativesuhastya suhastye suhastyāni
Accusativesuhastyam suhastye suhastyāni
Instrumentalsuhastyena suhastyābhyām suhastyaiḥ
Dativesuhastyāya suhastyābhyām suhastyebhyaḥ
Ablativesuhastyāt suhastyābhyām suhastyebhyaḥ
Genitivesuhastyasya suhastyayoḥ suhastyānām
Locativesuhastye suhastyayoḥ suhastyeṣu

Compound suhastya -

Adverb -suhastyam -suhastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria