Declension table of ?suhasta

Deva

NeuterSingularDualPlural
Nominativesuhastam suhaste suhastāni
Vocativesuhasta suhaste suhastāni
Accusativesuhastam suhaste suhastāni
Instrumentalsuhastena suhastābhyām suhastaiḥ
Dativesuhastāya suhastābhyām suhastebhyaḥ
Ablativesuhastāt suhastābhyām suhastebhyaḥ
Genitivesuhastasya suhastayoḥ suhastānām
Locativesuhaste suhastayoḥ suhasteṣu

Compound suhasta -

Adverb -suhastam -suhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria