Declension table of ?suhasta

Deva

MasculineSingularDualPlural
Nominativesuhastaḥ suhastau suhastāḥ
Vocativesuhasta suhastau suhastāḥ
Accusativesuhastam suhastau suhastān
Instrumentalsuhastena suhastābhyām suhastaiḥ suhastebhiḥ
Dativesuhastāya suhastābhyām suhastebhyaḥ
Ablativesuhastāt suhastābhyām suhastebhyaḥ
Genitivesuhastasya suhastayoḥ suhastānām
Locativesuhaste suhastayoḥ suhasteṣu

Compound suhasta -

Adverb -suhastam -suhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria