Declension table of ?suhasānana

Deva

NeuterSingularDualPlural
Nominativesuhasānanam suhasānane suhasānanāni
Vocativesuhasānana suhasānane suhasānanāni
Accusativesuhasānanam suhasānane suhasānanāni
Instrumentalsuhasānanena suhasānanābhyām suhasānanaiḥ
Dativesuhasānanāya suhasānanābhyām suhasānanebhyaḥ
Ablativesuhasānanāt suhasānanābhyām suhasānanebhyaḥ
Genitivesuhasānanasya suhasānanayoḥ suhasānanānām
Locativesuhasānane suhasānanayoḥ suhasānaneṣu

Compound suhasānana -

Adverb -suhasānanam -suhasānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria