Declension table of ?suhṛttyāga

Deva

MasculineSingularDualPlural
Nominativesuhṛttyāgaḥ suhṛttyāgau suhṛttyāgāḥ
Vocativesuhṛttyāga suhṛttyāgau suhṛttyāgāḥ
Accusativesuhṛttyāgam suhṛttyāgau suhṛttyāgān
Instrumentalsuhṛttyāgena suhṛttyāgābhyām suhṛttyāgaiḥ suhṛttyāgebhiḥ
Dativesuhṛttyāgāya suhṛttyāgābhyām suhṛttyāgebhyaḥ
Ablativesuhṛttyāgāt suhṛttyāgābhyām suhṛttyāgebhyaḥ
Genitivesuhṛttyāgasya suhṛttyāgayoḥ suhṛttyāgānām
Locativesuhṛttyāge suhṛttyāgayoḥ suhṛttyāgeṣu

Compound suhṛttyāga -

Adverb -suhṛttyāgam -suhṛttyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria