Declension table of ?suhṛttva

Deva

NeuterSingularDualPlural
Nominativesuhṛttvam suhṛttve suhṛttvāni
Vocativesuhṛttva suhṛttve suhṛttvāni
Accusativesuhṛttvam suhṛttve suhṛttvāni
Instrumentalsuhṛttvena suhṛttvābhyām suhṛttvaiḥ
Dativesuhṛttvāya suhṛttvābhyām suhṛttvebhyaḥ
Ablativesuhṛttvāt suhṛttvābhyām suhṛttvebhyaḥ
Genitivesuhṛttvasya suhṛttvayoḥ suhṛttvānām
Locativesuhṛttve suhṛttvayoḥ suhṛttveṣu

Compound suhṛttva -

Adverb -suhṛttvam -suhṛttvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria