Declension table of ?suhṛttama

Deva

MasculineSingularDualPlural
Nominativesuhṛttamaḥ suhṛttamau suhṛttamāḥ
Vocativesuhṛttama suhṛttamau suhṛttamāḥ
Accusativesuhṛttamam suhṛttamau suhṛttamān
Instrumentalsuhṛttamena suhṛttamābhyām suhṛttamaiḥ suhṛttamebhiḥ
Dativesuhṛttamāya suhṛttamābhyām suhṛttamebhyaḥ
Ablativesuhṛttamāt suhṛttamābhyām suhṛttamebhyaḥ
Genitivesuhṛttamasya suhṛttamayoḥ suhṛttamānām
Locativesuhṛttame suhṛttamayoḥ suhṛttameṣu

Compound suhṛttama -

Adverb -suhṛttamam -suhṛttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria